सुबन्तावली ?घनसंवृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाघनसंवृत्तिः घनसंवृत्ती घनसंवृत्तयः
सम्बोधनम्घनसंवृत्ते घनसंवृत्ती घनसंवृत्तयः
द्वितीयाघनसंवृत्तिम् घनसंवृत्ती घनसंवृत्तीः
तृतीयाघनसंवृत्त्या घनसंवृत्तिभ्याम् घनसंवृत्तिभिः
चतुर्थीघनसंवृत्त्यै घनसंवृत्तये घनसंवृत्तिभ्याम् घनसंवृत्तिभ्यः
पञ्चमीघनसंवृत्त्याः घनसंवृत्तेः घनसंवृत्तिभ्याम् घनसंवृत्तिभ्यः
षष्ठीघनसंवृत्त्याः घनसंवृत्तेः घनसंवृत्त्योः घनसंवृत्तीनाम्
सप्तमीघनसंवृत्त्याम् घनसंवृत्तौ घनसंवृत्त्योः घनसंवृत्तिषु

समास घनसंवृत्ति

अव्यय ॰घनसंवृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria