सुबन्तावली ?घनरुचिरकलापा

Roma

स्त्रीएकद्विबहु
प्रथमाघनरुचिरकलापा घनरुचिरकलापे घनरुचिरकलापाः
सम्बोधनम्घनरुचिरकलापे घनरुचिरकलापे घनरुचिरकलापाः
द्वितीयाघनरुचिरकलापाम् घनरुचिरकलापे घनरुचिरकलापाः
तृतीयाघनरुचिरकलापया घनरुचिरकलापाभ्याम् घनरुचिरकलापाभिः
चतुर्थीघनरुचिरकलापायै घनरुचिरकलापाभ्याम् घनरुचिरकलापाभ्यः
पञ्चमीघनरुचिरकलापायाः घनरुचिरकलापाभ्याम् घनरुचिरकलापाभ्यः
षष्ठीघनरुचिरकलापायाः घनरुचिरकलापयोः घनरुचिरकलापानाम्
सप्तमीघनरुचिरकलापायाम् घनरुचिरकलापयोः घनरुचिरकलापासु

अव्यय ॰घनरुचिरकलापम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria