सुबन्तावली ?घनरुच्

Roma

नपुंसकम्एकद्विबहु
प्रथमाघनरुक् घनरुची घनरुञ्चि
सम्बोधनम्घनरुक् घनरुची घनरुञ्चि
द्वितीयाघनरुक् घनरुची घनरुञ्चि
तृतीयाघनरुचा घनरुग्भ्याम् घनरुग्भिः
चतुर्थीघनरुचे घनरुग्भ्याम् घनरुग्भ्यः
पञ्चमीघनरुचः घनरुग्भ्याम् घनरुग्भ्यः
षष्ठीघनरुचः घनरुचोः घनरुचाम्
सप्तमीघनरुचि घनरुचोः घनरुक्षु

समास घनरुक्

अव्यय ॰घनरुक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria