सुबन्तावली ?घनरव

Roma

पुमान्एकद्विबहु
प्रथमाघनरवः घनरवौ घनरवाः
सम्बोधनम्घनरव घनरवौ घनरवाः
द्वितीयाघनरवम् घनरवौ घनरवान्
तृतीयाघनरवेण घनरवाभ्याम् घनरवैः घनरवेभिः
चतुर्थीघनरवाय घनरवाभ्याम् घनरवेभ्यः
पञ्चमीघनरवात् घनरवाभ्याम् घनरवेभ्यः
षष्ठीघनरवस्य घनरवयोः घनरवाणाम्
सप्तमीघनरवे घनरवयोः घनरवेषु

समास घनरव

अव्यय ॰घनरवम् ॰घनरवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria