सुबन्तावली ?घनफल

Roma

पुमान्एकद्विबहु
प्रथमाघनफलः घनफलौ घनफलाः
सम्बोधनम्घनफल घनफलौ घनफलाः
द्वितीयाघनफलम् घनफलौ घनफलान्
तृतीयाघनफलेन घनफलाभ्याम् घनफलैः घनफलेभिः
चतुर्थीघनफलाय घनफलाभ्याम् घनफलेभ्यः
पञ्चमीघनफलात् घनफलाभ्याम् घनफलेभ्यः
षष्ठीघनफलस्य घनफलयोः घनफलानाम्
सप्तमीघनफले घनफलयोः घनफलेषु

समास घनफल

अव्यय ॰घनफलम् ॰घनफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria