Declension table of ghanapāṭha

Deva

MasculineSingularDualPlural
Nominativeghanapāṭhaḥ ghanapāṭhau ghanapāṭhāḥ
Vocativeghanapāṭha ghanapāṭhau ghanapāṭhāḥ
Accusativeghanapāṭham ghanapāṭhau ghanapāṭhān
Instrumentalghanapāṭhena ghanapāṭhābhyām ghanapāṭhaiḥ ghanapāṭhebhiḥ
Dativeghanapāṭhāya ghanapāṭhābhyām ghanapāṭhebhyaḥ
Ablativeghanapāṭhāt ghanapāṭhābhyām ghanapāṭhebhyaḥ
Genitiveghanapāṭhasya ghanapāṭhayoḥ ghanapāṭhānām
Locativeghanapāṭhe ghanapāṭhayoḥ ghanapāṭheṣu

Compound ghanapāṭha -

Adverb -ghanapāṭham -ghanapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria