सुबन्तावली ?घननीहार

Roma

पुमान्एकद्विबहु
प्रथमाघननीहारः घननीहारौ घननीहाराः
सम्बोधनम्घननीहार घननीहारौ घननीहाराः
द्वितीयाघननीहारम् घननीहारौ घननीहारान्
तृतीयाघननीहारेण घननीहाराभ्याम् घननीहारैः घननीहारेभिः
चतुर्थीघननीहाराय घननीहाराभ्याम् घननीहारेभ्यः
पञ्चमीघननीहारात् घननीहाराभ्याम् घननीहारेभ्यः
षष्ठीघननीहारस्य घननीहारयोः घननीहाराणाम्
सप्तमीघननीहारे घननीहारयोः घननीहारेषु

समास घननीहार

अव्यय ॰घननीहारम् ॰घननीहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria