सुबन्तावली ?घनकाल

Roma

पुमान्एकद्विबहु
प्रथमाघनकालः घनकालौ घनकालाः
सम्बोधनम्घनकाल घनकालौ घनकालाः
द्वितीयाघनकालम् घनकालौ घनकालान्
तृतीयाघनकालेन घनकालाभ्याम् घनकालैः घनकालेभिः
चतुर्थीघनकालाय घनकालाभ्याम् घनकालेभ्यः
पञ्चमीघनकालात् घनकालाभ्याम् घनकालेभ्यः
षष्ठीघनकालस्य घनकालयोः घनकालानाम्
सप्तमीघनकाले घनकालयोः घनकालेषु

समास घनकाल

अव्यय ॰घनकालम् ॰घनकालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria