Declension table of ?ghanakṣama

Deva

NeuterSingularDualPlural
Nominativeghanakṣamam ghanakṣame ghanakṣamāṇi
Vocativeghanakṣama ghanakṣame ghanakṣamāṇi
Accusativeghanakṣamam ghanakṣame ghanakṣamāṇi
Instrumentalghanakṣameṇa ghanakṣamābhyām ghanakṣamaiḥ
Dativeghanakṣamāya ghanakṣamābhyām ghanakṣamebhyaḥ
Ablativeghanakṣamāt ghanakṣamābhyām ghanakṣamebhyaḥ
Genitiveghanakṣamasya ghanakṣamayoḥ ghanakṣamāṇām
Locativeghanakṣame ghanakṣamayoḥ ghanakṣameṣu

Compound ghanakṣama -

Adverb -ghanakṣamam -ghanakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria