सुबन्तावली ?घनजम्बाल

Roma

पुमान्एकद्विबहु
प्रथमाघनजम्बालः घनजम्बालौ घनजम्बालाः
सम्बोधनम्घनजम्बाल घनजम्बालौ घनजम्बालाः
द्वितीयाघनजम्बालम् घनजम्बालौ घनजम्बालान्
तृतीयाघनजम्बालेन घनजम्बालाभ्याम् घनजम्बालैः घनजम्बालेभिः
चतुर्थीघनजम्बालाय घनजम्बालाभ्याम् घनजम्बालेभ्यः
पञ्चमीघनजम्बालात् घनजम्बालाभ्याम् घनजम्बालेभ्यः
षष्ठीघनजम्बालस्य घनजम्बालयोः घनजम्बालानाम्
सप्तमीघनजम्बाले घनजम्बालयोः घनजम्बालेषु

समास घनजम्बाल

अव्यय ॰घनजम्बालम् ॰घनजम्बालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria