सुबन्तावली ?घनघन

Roma

पुमान्एकद्विबहु
प्रथमाघनघनः घनघनौ घनघनाः
सम्बोधनम्घनघन घनघनौ घनघनाः
द्वितीयाघनघनम् घनघनौ घनघनान्
तृतीयाघनघनेन घनघनाभ्याम् घनघनैः घनघनेभिः
चतुर्थीघनघनाय घनघनाभ्याम् घनघनेभ्यः
पञ्चमीघनघनात् घनघनाभ्याम् घनघनेभ्यः
षष्ठीघनघनस्य घनघनयोः घनघनानाम्
सप्तमीघनघने घनघनयोः घनघनेषु

समास घनघन

अव्यय ॰घनघनम् ॰घनघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria