सुबन्तावली ?घनदुन्द्भिस्वना

Roma

स्त्रीएकद्विबहु
प्रथमाघनदुन्द्भिस्वना घनदुन्द्भिस्वने घनदुन्द्भिस्वनाः
सम्बोधनम्घनदुन्द्भिस्वने घनदुन्द्भिस्वने घनदुन्द्भिस्वनाः
द्वितीयाघनदुन्द्भिस्वनाम् घनदुन्द्भिस्वने घनदुन्द्भिस्वनाः
तृतीयाघनदुन्द्भिस्वनया घनदुन्द्भिस्वनाभ्याम् घनदुन्द्भिस्वनाभिः
चतुर्थीघनदुन्द्भिस्वनायै घनदुन्द्भिस्वनाभ्याम् घनदुन्द्भिस्वनाभ्यः
पञ्चमीघनदुन्द्भिस्वनायाः घनदुन्द्भिस्वनाभ्याम् घनदुन्द्भिस्वनाभ्यः
षष्ठीघनदुन्द्भिस्वनायाः घनदुन्द्भिस्वनयोः घनदुन्द्भिस्वनानाम्
सप्तमीघनदुन्द्भिस्वनायाम् घनदुन्द्भिस्वनयोः घनदुन्द्भिस्वनासु

अव्यय ॰घनदुन्द्भिस्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria