Declension table of ?ghanacchada

Deva

NeuterSingularDualPlural
Nominativeghanacchadam ghanacchade ghanacchadāni
Vocativeghanacchada ghanacchade ghanacchadāni
Accusativeghanacchadam ghanacchade ghanacchadāni
Instrumentalghanacchadena ghanacchadābhyām ghanacchadaiḥ
Dativeghanacchadāya ghanacchadābhyām ghanacchadebhyaḥ
Ablativeghanacchadāt ghanacchadābhyām ghanacchadebhyaḥ
Genitiveghanacchadasya ghanacchadayoḥ ghanacchadānām
Locativeghanacchade ghanacchadayoḥ ghanacchadeṣu

Compound ghanacchada -

Adverb -ghanacchadam -ghanacchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria