सुबन्तावली ?घनच्छद

Roma

पुमान्एकद्विबहु
प्रथमाघनच्छदः घनच्छदौ घनच्छदाः
सम्बोधनम्घनच्छद घनच्छदौ घनच्छदाः
द्वितीयाघनच्छदम् घनच्छदौ घनच्छदान्
तृतीयाघनच्छदेन घनच्छदाभ्याम् घनच्छदैः घनच्छदेभिः
चतुर्थीघनच्छदाय घनच्छदाभ्याम् घनच्छदेभ्यः
पञ्चमीघनच्छदात् घनच्छदाभ्याम् घनच्छदेभ्यः
षष्ठीघनच्छदस्य घनच्छदयोः घनच्छदानाम्
सप्तमीघनच्छदे घनच्छदयोः घनच्छदेषु

समास घनच्छद

अव्यय ॰घनच्छदम् ॰घनच्छदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria