सुबन्तावली ?घनचय

Roma

पुमान्एकद्विबहु
प्रथमाघनचयः घनचयौ घनचयाः
सम्बोधनम्घनचय घनचयौ घनचयाः
द्वितीयाघनचयम् घनचयौ घनचयान्
तृतीयाघनचयेन घनचयाभ्याम् घनचयैः घनचयेभिः
चतुर्थीघनचयाय घनचयाभ्याम् घनचयेभ्यः
पञ्चमीघनचयात् घनचयाभ्याम् घनचयेभ्यः
षष्ठीघनचयस्य घनचययोः घनचयानाम्
सप्तमीघनचये घनचययोः घनचयेषु

समास घनचय

अव्यय ॰घनचयम् ॰घनचयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria