Declension table of ghanānta

Deva

MasculineSingularDualPlural
Nominativeghanāntaḥ ghanāntau ghanāntāḥ
Vocativeghanānta ghanāntau ghanāntāḥ
Accusativeghanāntam ghanāntau ghanāntān
Instrumentalghanāntena ghanāntābhyām ghanāntaiḥ ghanāntebhiḥ
Dativeghanāntāya ghanāntābhyām ghanāntebhyaḥ
Ablativeghanāntāt ghanāntābhyām ghanāntebhyaḥ
Genitiveghanāntasya ghanāntayoḥ ghanāntānām
Locativeghanānte ghanāntayoḥ ghanānteṣu

Compound ghanānta -

Adverb -ghanāntam -ghanāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria