सुबन्तावली घनाघन

Roma

पुमान्एकद्विबहु
प्रथमाघनाघनः घनाघनौ घनाघनाः
सम्बोधनम्घनाघन घनाघनौ घनाघनाः
द्वितीयाघनाघनम् घनाघनौ घनाघनान्
तृतीयाघनाघनेन घनाघनाभ्याम् घनाघनैः घनाघनेभिः
चतुर्थीघनाघनाय घनाघनाभ्याम् घनाघनेभ्यः
पञ्चमीघनाघनात् घनाघनाभ्याम् घनाघनेभ्यः
षष्ठीघनाघनस्य घनाघनयोः घनाघनानाम्
सप्तमीघनाघने घनाघनयोः घनाघनेषु

समास घनाघन

अव्यय ॰घनाघनम् ॰घनाघनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria