सुबन्तावली
घन
Roma
पुमान्
एक
द्वि
बहु
प्रथमा
घनः
घनौ
घनाः
सम्बोधनम्
घन
घनौ
घनाः
द्वितीया
घनम्
घनौ
घनान्
तृतीया
घनेन
घनाभ्याम्
घनैः
चतुर्थी
घनाय
घनाभ्याम्
घनेभ्यः
पञ्चमी
घनात्
घनाभ्याम्
घनेभ्यः
षष्ठी
घनस्य
घनयोः
घनानाम्
सप्तमी
घने
घनयोः
घनेषु
समास
घन
॰
अव्यय
॰घनम्
॰घनात्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023