Declension table of ?ghambitavya

Deva

NeuterSingularDualPlural
Nominativeghambitavyam ghambitavye ghambitavyāni
Vocativeghambitavya ghambitavye ghambitavyāni
Accusativeghambitavyam ghambitavye ghambitavyāni
Instrumentalghambitavyena ghambitavyābhyām ghambitavyaiḥ
Dativeghambitavyāya ghambitavyābhyām ghambitavyebhyaḥ
Ablativeghambitavyāt ghambitavyābhyām ghambitavyebhyaḥ
Genitiveghambitavyasya ghambitavyayoḥ ghambitavyānām
Locativeghambitavye ghambitavyayoḥ ghambitavyeṣu

Compound ghambitavya -

Adverb -ghambitavyam -ghambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria