Declension table of ?ghambitavya

Deva

MasculineSingularDualPlural
Nominativeghambitavyaḥ ghambitavyau ghambitavyāḥ
Vocativeghambitavya ghambitavyau ghambitavyāḥ
Accusativeghambitavyam ghambitavyau ghambitavyān
Instrumentalghambitavyena ghambitavyābhyām ghambitavyaiḥ ghambitavyebhiḥ
Dativeghambitavyāya ghambitavyābhyām ghambitavyebhyaḥ
Ablativeghambitavyāt ghambitavyābhyām ghambitavyebhyaḥ
Genitiveghambitavyasya ghambitavyayoḥ ghambitavyānām
Locativeghambitavye ghambitavyayoḥ ghambitavyeṣu

Compound ghambitavya -

Adverb -ghambitavyam -ghambitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria