Declension table of ?ghambitavatī

Deva

FeminineSingularDualPlural
Nominativeghambitavatī ghambitavatyau ghambitavatyaḥ
Vocativeghambitavati ghambitavatyau ghambitavatyaḥ
Accusativeghambitavatīm ghambitavatyau ghambitavatīḥ
Instrumentalghambitavatyā ghambitavatībhyām ghambitavatībhiḥ
Dativeghambitavatyai ghambitavatībhyām ghambitavatībhyaḥ
Ablativeghambitavatyāḥ ghambitavatībhyām ghambitavatībhyaḥ
Genitiveghambitavatyāḥ ghambitavatyoḥ ghambitavatīnām
Locativeghambitavatyām ghambitavatyoḥ ghambitavatīṣu

Compound ghambitavati - ghambitavatī -

Adverb -ghambitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria