Declension table of ?ghambitavat

Deva

MasculineSingularDualPlural
Nominativeghambitavān ghambitavantau ghambitavantaḥ
Vocativeghambitavan ghambitavantau ghambitavantaḥ
Accusativeghambitavantam ghambitavantau ghambitavataḥ
Instrumentalghambitavatā ghambitavadbhyām ghambitavadbhiḥ
Dativeghambitavate ghambitavadbhyām ghambitavadbhyaḥ
Ablativeghambitavataḥ ghambitavadbhyām ghambitavadbhyaḥ
Genitiveghambitavataḥ ghambitavatoḥ ghambitavatām
Locativeghambitavati ghambitavatoḥ ghambitavatsu

Compound ghambitavat -

Adverb -ghambitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria