Declension table of ghambita

Deva

MasculineSingularDualPlural
Nominativeghambitaḥ ghambitau ghambitāḥ
Vocativeghambita ghambitau ghambitāḥ
Accusativeghambitam ghambitau ghambitān
Instrumentalghambitena ghambitābhyām ghambitaiḥ
Dativeghambitāya ghambitābhyām ghambitebhyaḥ
Ablativeghambitāt ghambitābhyām ghambitebhyaḥ
Genitiveghambitasya ghambitayoḥ ghambitānām
Locativeghambite ghambitayoḥ ghambiteṣu

Compound ghambita -

Adverb -ghambitam -ghambitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria