Declension table of ghambiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghambiṣyat | ghambiṣyantī ghambiṣyatī | ghambiṣyanti |
Vocative | ghambiṣyat | ghambiṣyantī ghambiṣyatī | ghambiṣyanti |
Accusative | ghambiṣyat | ghambiṣyantī ghambiṣyatī | ghambiṣyanti |
Instrumental | ghambiṣyatā | ghambiṣyadbhyām | ghambiṣyadbhiḥ |
Dative | ghambiṣyate | ghambiṣyadbhyām | ghambiṣyadbhyaḥ |
Ablative | ghambiṣyataḥ | ghambiṣyadbhyām | ghambiṣyadbhyaḥ |
Genitive | ghambiṣyataḥ | ghambiṣyatoḥ | ghambiṣyatām |
Locative | ghambiṣyati | ghambiṣyatoḥ | ghambiṣyatsu |