Declension table of ?ghambiṣyantī

Deva

FeminineSingularDualPlural
Nominativeghambiṣyantī ghambiṣyantyau ghambiṣyantyaḥ
Vocativeghambiṣyanti ghambiṣyantyau ghambiṣyantyaḥ
Accusativeghambiṣyantīm ghambiṣyantyau ghambiṣyantīḥ
Instrumentalghambiṣyantyā ghambiṣyantībhyām ghambiṣyantībhiḥ
Dativeghambiṣyantyai ghambiṣyantībhyām ghambiṣyantībhyaḥ
Ablativeghambiṣyantyāḥ ghambiṣyantībhyām ghambiṣyantībhyaḥ
Genitiveghambiṣyantyāḥ ghambiṣyantyoḥ ghambiṣyantīnām
Locativeghambiṣyantyām ghambiṣyantyoḥ ghambiṣyantīṣu

Compound ghambiṣyanti - ghambiṣyantī -

Adverb -ghambiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria