Declension table of ghambiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghambiṣyamāṇā | ghambiṣyamāṇe | ghambiṣyamāṇāḥ |
Vocative | ghambiṣyamāṇe | ghambiṣyamāṇe | ghambiṣyamāṇāḥ |
Accusative | ghambiṣyamāṇām | ghambiṣyamāṇe | ghambiṣyamāṇāḥ |
Instrumental | ghambiṣyamāṇayā | ghambiṣyamāṇābhyām | ghambiṣyamāṇābhiḥ |
Dative | ghambiṣyamāṇāyai | ghambiṣyamāṇābhyām | ghambiṣyamāṇābhyaḥ |
Ablative | ghambiṣyamāṇāyāḥ | ghambiṣyamāṇābhyām | ghambiṣyamāṇābhyaḥ |
Genitive | ghambiṣyamāṇāyāḥ | ghambiṣyamāṇayoḥ | ghambiṣyamāṇānām |
Locative | ghambiṣyamāṇāyām | ghambiṣyamāṇayoḥ | ghambiṣyamāṇāsu |