Declension table of ?ghambiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghambiṣyamāṇā ghambiṣyamāṇe ghambiṣyamāṇāḥ
Vocativeghambiṣyamāṇe ghambiṣyamāṇe ghambiṣyamāṇāḥ
Accusativeghambiṣyamāṇām ghambiṣyamāṇe ghambiṣyamāṇāḥ
Instrumentalghambiṣyamāṇayā ghambiṣyamāṇābhyām ghambiṣyamāṇābhiḥ
Dativeghambiṣyamāṇāyai ghambiṣyamāṇābhyām ghambiṣyamāṇābhyaḥ
Ablativeghambiṣyamāṇāyāḥ ghambiṣyamāṇābhyām ghambiṣyamāṇābhyaḥ
Genitiveghambiṣyamāṇāyāḥ ghambiṣyamāṇayoḥ ghambiṣyamāṇānām
Locativeghambiṣyamāṇāyām ghambiṣyamāṇayoḥ ghambiṣyamāṇāsu

Adverb -ghambiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria