Declension table of ghambiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghambiṣyamāṇaḥ | ghambiṣyamāṇau | ghambiṣyamāṇāḥ |
Vocative | ghambiṣyamāṇa | ghambiṣyamāṇau | ghambiṣyamāṇāḥ |
Accusative | ghambiṣyamāṇam | ghambiṣyamāṇau | ghambiṣyamāṇān |
Instrumental | ghambiṣyamāṇena | ghambiṣyamāṇābhyām | ghambiṣyamāṇaiḥ |
Dative | ghambiṣyamāṇāya | ghambiṣyamāṇābhyām | ghambiṣyamāṇebhyaḥ |
Ablative | ghambiṣyamāṇāt | ghambiṣyamāṇābhyām | ghambiṣyamāṇebhyaḥ |
Genitive | ghambiṣyamāṇasya | ghambiṣyamāṇayoḥ | ghambiṣyamāṇānām |
Locative | ghambiṣyamāṇe | ghambiṣyamāṇayoḥ | ghambiṣyamāṇeṣu |