Declension table of ?ghambantī

Deva

FeminineSingularDualPlural
Nominativeghambantī ghambantyau ghambantyaḥ
Vocativeghambanti ghambantyau ghambantyaḥ
Accusativeghambantīm ghambantyau ghambantīḥ
Instrumentalghambantyā ghambantībhyām ghambantībhiḥ
Dativeghambantyai ghambantībhyām ghambantībhyaḥ
Ablativeghambantyāḥ ghambantībhyām ghambantībhyaḥ
Genitiveghambantyāḥ ghambantyoḥ ghambantīnām
Locativeghambantyām ghambantyoḥ ghambantīṣu

Compound ghambanti - ghambantī -

Adverb -ghambanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria