Declension table of ?ghaghyamāna

Deva

MasculineSingularDualPlural
Nominativeghaghyamānaḥ ghaghyamānau ghaghyamānāḥ
Vocativeghaghyamāna ghaghyamānau ghaghyamānāḥ
Accusativeghaghyamānam ghaghyamānau ghaghyamānān
Instrumentalghaghyamānena ghaghyamānābhyām ghaghyamānaiḥ ghaghyamānebhiḥ
Dativeghaghyamānāya ghaghyamānābhyām ghaghyamānebhyaḥ
Ablativeghaghyamānāt ghaghyamānābhyām ghaghyamānebhyaḥ
Genitiveghaghyamānasya ghaghyamānayoḥ ghaghyamānānām
Locativeghaghyamāne ghaghyamānayoḥ ghaghyamāneṣu

Compound ghaghyamāna -

Adverb -ghaghyamānam -ghaghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria