सुबन्तावली ?घघत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाघघत् घघन्ती घघती घघन्ति
सम्बोधनम्घघत् घघन्ती घघती घघन्ति
द्वितीयाघघत् घघन्ती घघती घघन्ति
तृतीयाघघता घघद्भ्याम् घघद्भिः
चतुर्थीघघते घघद्भ्याम् घघद्भ्यः
पञ्चमीघघतः घघद्भ्याम् घघद्भ्यः
षष्ठीघघतः घघतोः घघताम्
सप्तमीघघति घघतोः घघत्सु

अव्यय ॰घघतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria