सुबन्तावली ?घघत्

Roma

पुमान्एकद्विबहु
प्रथमाघघन् घघन्तौ घघन्तः
सम्बोधनम्घघन् घघन्तौ घघन्तः
द्वितीयाघघन्तम् घघन्तौ घघतः
तृतीयाघघता घघद्भ्याम् घघद्भिः
चतुर्थीघघते घघद्भ्याम् घघद्भ्यः
पञ्चमीघघतः घघद्भ्याम् घघद्भ्यः
षष्ठीघघतः घघतोः घघताम्
सप्तमीघघति घघतोः घघत्सु

समास घघत्

अव्यय ॰घघन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria