Declension table of ?ghaghamāna

Deva

NeuterSingularDualPlural
Nominativeghaghamānam ghaghamāne ghaghamānāni
Vocativeghaghamāna ghaghamāne ghaghamānāni
Accusativeghaghamānam ghaghamāne ghaghamānāni
Instrumentalghaghamānena ghaghamānābhyām ghaghamānaiḥ
Dativeghaghamānāya ghaghamānābhyām ghaghamānebhyaḥ
Ablativeghaghamānāt ghaghamānābhyām ghaghamānebhyaḥ
Genitiveghaghamānasya ghaghamānayoḥ ghaghamānānām
Locativeghaghamāne ghaghamānayoḥ ghaghamāneṣu

Compound ghaghamāna -

Adverb -ghaghamānam -ghaghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria