सुबन्तावली ?घघमान

Roma

नपुंसकम्एकद्विबहु
प्रथमाघघमानम् घघमाने घघमानानि
सम्बोधनम्घघमान घघमाने घघमानानि
द्वितीयाघघमानम् घघमाने घघमानानि
तृतीयाघघमानेन घघमानाभ्याम् घघमानैः
चतुर्थीघघमानाय घघमानाभ्याम् घघमानेभ्यः
पञ्चमीघघमानात् घघमानाभ्याम् घघमानेभ्यः
षष्ठीघघमानस्य घघमानयोः घघमानानाम्
सप्तमीघघमाने घघमानयोः घघमानेषु

समास घघमान

अव्यय ॰घघमानम् ॰घघमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria