Declension table of ?ghagghyamāna

Deva

NeuterSingularDualPlural
Nominativeghagghyamānam ghagghyamāne ghagghyamānāni
Vocativeghagghyamāna ghagghyamāne ghagghyamānāni
Accusativeghagghyamānam ghagghyamāne ghagghyamānāni
Instrumentalghagghyamānena ghagghyamānābhyām ghagghyamānaiḥ
Dativeghagghyamānāya ghagghyamānābhyām ghagghyamānebhyaḥ
Ablativeghagghyamānāt ghagghyamānābhyām ghagghyamānebhyaḥ
Genitiveghagghyamānasya ghagghyamānayoḥ ghagghyamānānām
Locativeghagghyamāne ghagghyamānayoḥ ghagghyamāneṣu

Compound ghagghyamāna -

Adverb -ghagghyamānam -ghagghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria