Declension table of ghagghyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghagghyamānam | ghagghyamāne | ghagghyamānāni |
Vocative | ghagghyamāna | ghagghyamāne | ghagghyamānāni |
Accusative | ghagghyamānam | ghagghyamāne | ghagghyamānāni |
Instrumental | ghagghyamānena | ghagghyamānābhyām | ghagghyamānaiḥ |
Dative | ghagghyamānāya | ghagghyamānābhyām | ghagghyamānebhyaḥ |
Ablative | ghagghyamānāt | ghagghyamānābhyām | ghagghyamānebhyaḥ |
Genitive | ghagghyamānasya | ghagghyamānayoḥ | ghagghyamānānām |
Locative | ghagghyamāne | ghagghyamānayoḥ | ghagghyamāneṣu |