Declension table of ?ghagghyamāna

Deva

MasculineSingularDualPlural
Nominativeghagghyamānaḥ ghagghyamānau ghagghyamānāḥ
Vocativeghagghyamāna ghagghyamānau ghagghyamānāḥ
Accusativeghagghyamānam ghagghyamānau ghagghyamānān
Instrumentalghagghyamānena ghagghyamānābhyām ghagghyamānaiḥ ghagghyamānebhiḥ
Dativeghagghyamānāya ghagghyamānābhyām ghagghyamānebhyaḥ
Ablativeghagghyamānāt ghagghyamānābhyām ghagghyamānebhyaḥ
Genitiveghagghyamānasya ghagghyamānayoḥ ghagghyamānānām
Locativeghagghyamāne ghagghyamānayoḥ ghagghyamāneṣu

Compound ghagghyamāna -

Adverb -ghagghyamānam -ghagghyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria