Declension table of ?ghagghitavyā

Deva

FeminineSingularDualPlural
Nominativeghagghitavyā ghagghitavye ghagghitavyāḥ
Vocativeghagghitavye ghagghitavye ghagghitavyāḥ
Accusativeghagghitavyām ghagghitavye ghagghitavyāḥ
Instrumentalghagghitavyayā ghagghitavyābhyām ghagghitavyābhiḥ
Dativeghagghitavyāyai ghagghitavyābhyām ghagghitavyābhyaḥ
Ablativeghagghitavyāyāḥ ghagghitavyābhyām ghagghitavyābhyaḥ
Genitiveghagghitavyāyāḥ ghagghitavyayoḥ ghagghitavyānām
Locativeghagghitavyāyām ghagghitavyayoḥ ghagghitavyāsu

Adverb -ghagghitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria