Declension table of ?ghagghitavya

Deva

NeuterSingularDualPlural
Nominativeghagghitavyam ghagghitavye ghagghitavyāni
Vocativeghagghitavya ghagghitavye ghagghitavyāni
Accusativeghagghitavyam ghagghitavye ghagghitavyāni
Instrumentalghagghitavyena ghagghitavyābhyām ghagghitavyaiḥ
Dativeghagghitavyāya ghagghitavyābhyām ghagghitavyebhyaḥ
Ablativeghagghitavyāt ghagghitavyābhyām ghagghitavyebhyaḥ
Genitiveghagghitavyasya ghagghitavyayoḥ ghagghitavyānām
Locativeghagghitavye ghagghitavyayoḥ ghagghitavyeṣu

Compound ghagghitavya -

Adverb -ghagghitavyam -ghagghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria