Declension table of ?ghagghitavya

Deva

MasculineSingularDualPlural
Nominativeghagghitavyaḥ ghagghitavyau ghagghitavyāḥ
Vocativeghagghitavya ghagghitavyau ghagghitavyāḥ
Accusativeghagghitavyam ghagghitavyau ghagghitavyān
Instrumentalghagghitavyena ghagghitavyābhyām ghagghitavyaiḥ ghagghitavyebhiḥ
Dativeghagghitavyāya ghagghitavyābhyām ghagghitavyebhyaḥ
Ablativeghagghitavyāt ghagghitavyābhyām ghagghitavyebhyaḥ
Genitiveghagghitavyasya ghagghitavyayoḥ ghagghitavyānām
Locativeghagghitavye ghagghitavyayoḥ ghagghitavyeṣu

Compound ghagghitavya -

Adverb -ghagghitavyam -ghagghitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria