Declension table of ?ghagghitavatī

Deva

FeminineSingularDualPlural
Nominativeghagghitavatī ghagghitavatyau ghagghitavatyaḥ
Vocativeghagghitavati ghagghitavatyau ghagghitavatyaḥ
Accusativeghagghitavatīm ghagghitavatyau ghagghitavatīḥ
Instrumentalghagghitavatyā ghagghitavatībhyām ghagghitavatībhiḥ
Dativeghagghitavatyai ghagghitavatībhyām ghagghitavatībhyaḥ
Ablativeghagghitavatyāḥ ghagghitavatībhyām ghagghitavatībhyaḥ
Genitiveghagghitavatyāḥ ghagghitavatyoḥ ghagghitavatīnām
Locativeghagghitavatyām ghagghitavatyoḥ ghagghitavatīṣu

Compound ghagghitavati - ghagghitavatī -

Adverb -ghagghitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria