Declension table of ghagghitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghagghitavatī | ghagghitavatyau | ghagghitavatyaḥ |
Vocative | ghagghitavati | ghagghitavatyau | ghagghitavatyaḥ |
Accusative | ghagghitavatīm | ghagghitavatyau | ghagghitavatīḥ |
Instrumental | ghagghitavatyā | ghagghitavatībhyām | ghagghitavatībhiḥ |
Dative | ghagghitavatyai | ghagghitavatībhyām | ghagghitavatībhyaḥ |
Ablative | ghagghitavatyāḥ | ghagghitavatībhyām | ghagghitavatībhyaḥ |
Genitive | ghagghitavatyāḥ | ghagghitavatyoḥ | ghagghitavatīnām |
Locative | ghagghitavatyām | ghagghitavatyoḥ | ghagghitavatīṣu |