Declension table of ?ghagghitavat

Deva

NeuterSingularDualPlural
Nominativeghagghitavat ghagghitavantī ghagghitavatī ghagghitavanti
Vocativeghagghitavat ghagghitavantī ghagghitavatī ghagghitavanti
Accusativeghagghitavat ghagghitavantī ghagghitavatī ghagghitavanti
Instrumentalghagghitavatā ghagghitavadbhyām ghagghitavadbhiḥ
Dativeghagghitavate ghagghitavadbhyām ghagghitavadbhyaḥ
Ablativeghagghitavataḥ ghagghitavadbhyām ghagghitavadbhyaḥ
Genitiveghagghitavataḥ ghagghitavatoḥ ghagghitavatām
Locativeghagghitavati ghagghitavatoḥ ghagghitavatsu

Adverb -ghagghitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria