Declension table of ghagghitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghagghitavān | ghagghitavantau | ghagghitavantaḥ |
Vocative | ghagghitavan | ghagghitavantau | ghagghitavantaḥ |
Accusative | ghagghitavantam | ghagghitavantau | ghagghitavataḥ |
Instrumental | ghagghitavatā | ghagghitavadbhyām | ghagghitavadbhiḥ |
Dative | ghagghitavate | ghagghitavadbhyām | ghagghitavadbhyaḥ |
Ablative | ghagghitavataḥ | ghagghitavadbhyām | ghagghitavadbhyaḥ |
Genitive | ghagghitavataḥ | ghagghitavatoḥ | ghagghitavatām |
Locative | ghagghitavati | ghagghitavatoḥ | ghagghitavatsu |