Declension table of ?ghagghita

Deva

MasculineSingularDualPlural
Nominativeghagghitaḥ ghagghitau ghagghitāḥ
Vocativeghagghita ghagghitau ghagghitāḥ
Accusativeghagghitam ghagghitau ghagghitān
Instrumentalghagghitena ghagghitābhyām ghagghitaiḥ ghagghitebhiḥ
Dativeghagghitāya ghagghitābhyām ghagghitebhyaḥ
Ablativeghagghitāt ghagghitābhyām ghagghitebhyaḥ
Genitiveghagghitasya ghagghitayoḥ ghagghitānām
Locativeghagghite ghagghitayoḥ ghagghiteṣu

Compound ghagghita -

Adverb -ghagghitam -ghagghitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria