Declension table of ghagghatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghagghat | ghagghantī ghagghatī | ghagghanti |
Vocative | ghagghat | ghagghantī ghagghatī | ghagghanti |
Accusative | ghagghat | ghagghantī ghagghatī | ghagghanti |
Instrumental | ghagghatā | ghagghadbhyām | ghagghadbhiḥ |
Dative | ghagghate | ghagghadbhyām | ghagghadbhyaḥ |
Ablative | ghagghataḥ | ghagghadbhyām | ghagghadbhyaḥ |
Genitive | ghagghataḥ | ghagghatoḥ | ghagghatām |
Locative | ghagghati | ghagghatoḥ | ghagghatsu |