Declension table of ?ghagghantī

Deva

FeminineSingularDualPlural
Nominativeghagghantī ghagghantyau ghagghantyaḥ
Vocativeghagghanti ghagghantyau ghagghantyaḥ
Accusativeghagghantīm ghagghantyau ghagghantīḥ
Instrumentalghagghantyā ghagghantībhyām ghagghantībhiḥ
Dativeghagghantyai ghagghantībhyām ghagghantībhyaḥ
Ablativeghagghantyāḥ ghagghantībhyām ghagghantībhyaḥ
Genitiveghagghantyāḥ ghagghantyoḥ ghagghantīnām
Locativeghagghantyām ghagghantyoḥ ghagghantīṣu

Compound ghagghanti - ghagghantī -

Adverb -ghagghanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria