Declension table of ?ghagghanīya

Deva

NeuterSingularDualPlural
Nominativeghagghanīyam ghagghanīye ghagghanīyāni
Vocativeghagghanīya ghagghanīye ghagghanīyāni
Accusativeghagghanīyam ghagghanīye ghagghanīyāni
Instrumentalghagghanīyena ghagghanīyābhyām ghagghanīyaiḥ
Dativeghagghanīyāya ghagghanīyābhyām ghagghanīyebhyaḥ
Ablativeghagghanīyāt ghagghanīyābhyām ghagghanīyebhyaḥ
Genitiveghagghanīyasya ghagghanīyayoḥ ghagghanīyānām
Locativeghagghanīye ghagghanīyayoḥ ghagghanīyeṣu

Compound ghagghanīya -

Adverb -ghagghanīyam -ghagghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria