Declension table of ghagghanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghagghanīyam | ghagghanīye | ghagghanīyāni |
Vocative | ghagghanīya | ghagghanīye | ghagghanīyāni |
Accusative | ghagghanīyam | ghagghanīye | ghagghanīyāni |
Instrumental | ghagghanīyena | ghagghanīyābhyām | ghagghanīyaiḥ |
Dative | ghagghanīyāya | ghagghanīyābhyām | ghagghanīyebhyaḥ |
Ablative | ghagghanīyāt | ghagghanīyābhyām | ghagghanīyebhyaḥ |
Genitive | ghagghanīyasya | ghagghanīyayoḥ | ghagghanīyānām |
Locative | ghagghanīye | ghagghanīyayoḥ | ghagghanīyeṣu |