Declension table of ?ghagghanīya

Deva

MasculineSingularDualPlural
Nominativeghagghanīyaḥ ghagghanīyau ghagghanīyāḥ
Vocativeghagghanīya ghagghanīyau ghagghanīyāḥ
Accusativeghagghanīyam ghagghanīyau ghagghanīyān
Instrumentalghagghanīyena ghagghanīyābhyām ghagghanīyaiḥ ghagghanīyebhiḥ
Dativeghagghanīyāya ghagghanīyābhyām ghagghanīyebhyaḥ
Ablativeghagghanīyāt ghagghanīyābhyām ghagghanīyebhyaḥ
Genitiveghagghanīyasya ghagghanīyayoḥ ghagghanīyānām
Locativeghagghanīye ghagghanīyayoḥ ghagghanīyeṣu

Compound ghagghanīya -

Adverb -ghagghanīyam -ghagghanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria