Declension table of ?ghagghamāna

Deva

NeuterSingularDualPlural
Nominativeghagghamānam ghagghamāne ghagghamānāni
Vocativeghagghamāna ghagghamāne ghagghamānāni
Accusativeghagghamānam ghagghamāne ghagghamānāni
Instrumentalghagghamānena ghagghamānābhyām ghagghamānaiḥ
Dativeghagghamānāya ghagghamānābhyām ghagghamānebhyaḥ
Ablativeghagghamānāt ghagghamānābhyām ghagghamānebhyaḥ
Genitiveghagghamānasya ghagghamānayoḥ ghagghamānānām
Locativeghagghamāne ghagghamānayoḥ ghagghamāneṣu

Compound ghagghamāna -

Adverb -ghagghamānam -ghagghamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria