Declension table of ?ghagdhavatī

Deva

FeminineSingularDualPlural
Nominativeghagdhavatī ghagdhavatyau ghagdhavatyaḥ
Vocativeghagdhavati ghagdhavatyau ghagdhavatyaḥ
Accusativeghagdhavatīm ghagdhavatyau ghagdhavatīḥ
Instrumentalghagdhavatyā ghagdhavatībhyām ghagdhavatībhiḥ
Dativeghagdhavatyai ghagdhavatībhyām ghagdhavatībhyaḥ
Ablativeghagdhavatyāḥ ghagdhavatībhyām ghagdhavatībhyaḥ
Genitiveghagdhavatyāḥ ghagdhavatyoḥ ghagdhavatīnām
Locativeghagdhavatyām ghagdhavatyoḥ ghagdhavatīṣu

Compound ghagdhavati - ghagdhavatī -

Adverb -ghagdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria