Declension table of ?ghagdhavat

Deva

MasculineSingularDualPlural
Nominativeghagdhavān ghagdhavantau ghagdhavantaḥ
Vocativeghagdhavan ghagdhavantau ghagdhavantaḥ
Accusativeghagdhavantam ghagdhavantau ghagdhavataḥ
Instrumentalghagdhavatā ghagdhavadbhyām ghagdhavadbhiḥ
Dativeghagdhavate ghagdhavadbhyām ghagdhavadbhyaḥ
Ablativeghagdhavataḥ ghagdhavadbhyām ghagdhavadbhyaḥ
Genitiveghagdhavataḥ ghagdhavatoḥ ghagdhavatām
Locativeghagdhavati ghagdhavatoḥ ghagdhavatsu

Compound ghagdhavat -

Adverb -ghagdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria