Declension table of ?ghagdha

Deva

NeuterSingularDualPlural
Nominativeghagdham ghagdhe ghagdhāni
Vocativeghagdha ghagdhe ghagdhāni
Accusativeghagdham ghagdhe ghagdhāni
Instrumentalghagdhena ghagdhābhyām ghagdhaiḥ
Dativeghagdhāya ghagdhābhyām ghagdhebhyaḥ
Ablativeghagdhāt ghagdhābhyām ghagdhebhyaḥ
Genitiveghagdhasya ghagdhayoḥ ghagdhānām
Locativeghagdhe ghagdhayoḥ ghagdheṣu

Compound ghagdha -

Adverb -ghagdham -ghagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria